Trending

    Move to Jagran APP
    pixelcheck
    विज्ञापन हटाएं सिर्फ खबर पढ़ें

    Jyeshtha Amavasya 2023: पाना चाहते हैं पितृ ऋण से मुक्ति, तो आज जरूर करें ये स्तुति

    By Pravin KumarEdited By: Pravin Kumar
    Updated: Fri, 19 May 2023 11:12 AM (IST)

    Jyeshtha Amavasya 2023 धार्मिक मान्यता है कि पितरों के अप्रसन्न रहने से जातक के जीवन में अस्थिरता आ जाती है। व्यक्ति हर समय मुसीबत से घिरा रहता है। दुर्घटना की संभावना बनी रहती है। इसके अलावा धन की भी हानि होती है। अतः पितरों को प्रसन्न रखना अनिवार्य है।

    Hero Image
    Jyeshtha Amavasya 2023: पाना चाहते हैं पितृ ऋण से मुक्ति, तो आज जरूर करें ये स्तुति

    नई दिल्ली, अध्यात्म डेस्क। Jyeshtha Amavasya 2023: आज ज्येष्ठ अमावस्या है। सनातन शास्त्रों में अमावस्या तिथि पर पूजा, जप, तप और दान का विधान है। इस दिन पितरों का तपर्ण भी किया जाता है। धार्मिक मान्यता है कि पितरों के अप्रसन्न रहने से जातक के जीवन में अस्थिरता आ जाती है। व्यक्ति हर समय मुसीबत से घिरा रहता है। दुर्घटना की संभावना बनी रहती है। इसके अलावा, धन की भी हानि होती है। अतः पितरों को प्रसन्न रखना अनिवार्य है। अगर आपकी कुंडली में पितृ दोष लगा है और आप पितृ ऋण से मुक्त होना चाहते हैं, तो आज यानी ज्येष्ठ अमावस्या पर पितरों की शास्त्रानुसार पूजा करें। साथ ही पूजा के समय ये स्तुति जरूर करें -

    विज्ञापन हटाएं सिर्फ खबर पढ़ें

    पितृ स्त्रोत

    अर्चितानाममूर्तानां पितृणां दीप्ततेजसाम्।

    नमस्यामि सदा तेषां ध्यानिनां दिव्यचक्षुषाम्॥

    इन्द्रादीनां च नेतारो दक्षमारीचयोस्तथा।

    सप्तर्षीणां तथान्येषां तान् नमस्यामि कामदान्॥

    मन्वादीनां मुनीन्द्राणां सूर्याचन्द्रमसोस्तथा।

    तान् नमस्याम्यहं सर्वान् पितृनप्सूदधावपि॥

    नक्षत्राणां ग्रहाणां च वाय्वग्न्योर्नभसस्तथा।

    द्यावापृथिवोव्योश्च तथा नमस्यामि कृताञ्जलि:॥

    देवर्षीणां जनितृंश्च सर्वलोकनमस्कृतान्।

    अक्षय्यस्य सदा दातृन् नमस्येsहं कृताञ्जलि:॥

    प्रजापते: कश्यपाय सोमाय वरुणाय च।

    योगेश्वरेभ्यश्च सदा नमस्यामि कृताञ्जलि:॥

    नमो गणेभ्य: सप्तभ्यस्तथा लोकेषु सप्तसु।

    स्वयम्भुवे नमस्यामि ब्रह्मणे योगचक्षुषे॥

    सोमाधारान् पितृगणान् योगमूर्तिधरांस्तथा।

    नमस्यामि तथा सोमं पितरं जगतामहम्॥

    अग्रिरूपांस्तथैवान्यान् नमस्यामि पितृनहम्।

    अग्नीषोममयं विश्वं यत एतदशेषत:॥

    ये तु तेजसि ये चैते सोमसूर्याग्निमूर्तय:।

    जगत्स्वरूपिणश्चैव तथा ब्रह्मस्वरूपिण:॥

    तेभ्योsखिलेभ्यो योगिभ्य: पितृभ्यो यतमानस:।

    नमो नमो नमस्ते मे प्रसीदन्तु स्वधाभुज:॥

    पितृ सूक्त

    उदिताम् अवर उत्परास उन्मध्यमाः पितरः सोम्यासः।

    असुम् यऽ ईयुर-वृका ॠतज्ञास्ते नो ऽवन्तु पितरो हवेषु॥

    अंगिरसो नः पितरो नवग्वा अथर्वनो भृगवः सोम्यासः।

    तेषां वयम् सुमतो यज्ञियानाम् अपि भद्रे सौमनसे स्याम्॥

    ये नः पूर्वे पितरः सोम्यासो ऽनूहिरे सोमपीथं वसिष्ठाः।

    तेभिर यमः सरराणो हवीष्य उशन्न उशद्भिः प्रतिकामम् अत्तु॥

    त्वं सोम प्र चिकितो मनीषा त्वं रजिष्ठम् अनु नेषि पंथाम्।

    तव प्रणीती पितरो न देवेषु रत्नम् अभजन्त धीराः॥

    त्वया हि नः पितरः सोम पूर्वे कर्माणि चक्रुः पवमान धीराः।

    वन्वन् अवातः परिधीन् ऽरपोर्णु वीरेभिः अश्वैः मघवा भवा नः॥

    त्वं सोम पितृभिः संविदानो ऽनु द्यावा-पृथिवीऽ आ ततन्थ।

    तस्मै तऽ इन्दो हविषा विधेम वयं स्याम पतयो रयीणाम्॥

    बर्हिषदः पितरः ऊत्य-र्वागिमा वो हव्या चकृमा जुषध्वम्।

    तऽ आगत अवसा शन्तमे नाथा नः शंयोर ऽरपो दधात॥

    आहं पितृन्त् सुविदत्रान् ऽअवित्सि नपातं च विक्रमणं च विष्णोः।

    बर्हिषदो ये स्वधया सुतस्य भजन्त पित्वः तऽ इहागमिष्ठाः॥

    उपहूताः पितरः सोम्यासो बर्हिष्येषु निधिषु प्रियेषु।

    तऽ आ गमन्तु तऽ इह श्रुवन्तु अधि ब्रुवन्तु ते ऽवन्तु-अस्मान्॥

    आ यन्तु नः पितरः सोम्यासो ऽग्निष्वात्ताः पथिभि-र्देवयानैः।

    अस्मिन् यज्ञे स्वधया मदन्तो ऽधि ब्रुवन्तु ते ऽवन्तु-अस्मान्॥

    अग्निष्वात्ताः पितर एह गच्छत सदःसदः सदत सु-प्रणीतयः।

    अत्ता हवींषि प्रयतानि बर्हिष्य-था रयिम् सर्व-वीरं दधातन॥

    येऽ अग्निष्वात्ता येऽ अनग्निष्वात्ता मध्ये दिवः स्वधया मादयन्ते।

    तेभ्यः स्वराड-सुनीतिम् एताम् यथा-वशं तन्वं कल्पयाति॥

    अग्निष्वात्तान् ॠतुमतो हवामहे नाराशं-से सोमपीथं यऽ आशुः।

    ते नो विप्रासः सुहवा भवन्तु वयं स्याम पतयो रयीणाम्॥

    आच्या जानु दक्षिणतो निषद्य इमम् यज्ञम् अभि गृणीत विश्वे।

    मा हिंसिष्ट पितरः केन चिन्नो यद्व आगः पुरूषता कराम॥

    आसीनासोऽ अरूणीनाम् उपस्थे रयिम् धत्त दाशुषे मर्त्याय।

    पुत्रेभ्यः पितरः तस्य वस्वः प्रयच्छत तऽ इह ऊर्जम् दधात॥

    ॐ शांति: शांति: शांति:!!!

    डिसक्लेमर: 'इस लेख में निहित किसी भी जानकारी/सामग्री/गणना की सटीकता या विश्वसनीयता की गारंटी नहीं है। विभिन्न माध्यमों/ज्योतिषियों/पंचांग/प्रवचनों/मान्यताओं/धर्मग्रंथों से संग्रहित कर ये जानकारियां आप तक पहुंचाई गई हैं। हमारा उद्देश्य महज सूचना पहुंचाना है, इसके उपयोगकर्ता इसे महज सूचना समझकर ही लें। इसके अतिरिक्त, इसके किसी भी उपयोग की जिम्मेदारी स्वयं उपयोगकर्ता की ही रहेगी।'